Declension table of ?prāṇibhava

Deva

MasculineSingularDualPlural
Nominativeprāṇibhavaḥ prāṇibhavau prāṇibhavāḥ
Vocativeprāṇibhava prāṇibhavau prāṇibhavāḥ
Accusativeprāṇibhavam prāṇibhavau prāṇibhavān
Instrumentalprāṇibhavena prāṇibhavābhyām prāṇibhavaiḥ prāṇibhavebhiḥ
Dativeprāṇibhavāya prāṇibhavābhyām prāṇibhavebhyaḥ
Ablativeprāṇibhavāt prāṇibhavābhyām prāṇibhavebhyaḥ
Genitiveprāṇibhavasya prāṇibhavayoḥ prāṇibhavānām
Locativeprāṇibhave prāṇibhavayoḥ prāṇibhaveṣu

Compound prāṇibhava -

Adverb -prāṇibhavam -prāṇibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria