Declension table of ?prāṇeśvarī

Deva

FeminineSingularDualPlural
Nominativeprāṇeśvarī prāṇeśvaryau prāṇeśvaryaḥ
Vocativeprāṇeśvari prāṇeśvaryau prāṇeśvaryaḥ
Accusativeprāṇeśvarīm prāṇeśvaryau prāṇeśvarīḥ
Instrumentalprāṇeśvaryā prāṇeśvarībhyām prāṇeśvarībhiḥ
Dativeprāṇeśvaryai prāṇeśvarībhyām prāṇeśvarībhyaḥ
Ablativeprāṇeśvaryāḥ prāṇeśvarībhyām prāṇeśvarībhyaḥ
Genitiveprāṇeśvaryāḥ prāṇeśvaryoḥ prāṇeśvarīṇām
Locativeprāṇeśvaryām prāṇeśvaryoḥ prāṇeśvarīṣu

Compound prāṇeśvari - prāṇeśvarī -

Adverb -prāṇeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria