Declension table of ?prāṇeśa

Deva

MasculineSingularDualPlural
Nominativeprāṇeśaḥ prāṇeśau prāṇeśāḥ
Vocativeprāṇeśa prāṇeśau prāṇeśāḥ
Accusativeprāṇeśam prāṇeśau prāṇeśān
Instrumentalprāṇeśena prāṇeśābhyām prāṇeśaiḥ prāṇeśebhiḥ
Dativeprāṇeśāya prāṇeśābhyām prāṇeśebhyaḥ
Ablativeprāṇeśāt prāṇeśābhyām prāṇeśebhyaḥ
Genitiveprāṇeśasya prāṇeśayoḥ prāṇeśānām
Locativeprāṇeśe prāṇeśayoḥ prāṇeśeṣu

Compound prāṇeśa -

Adverb -prāṇeśam -prāṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria