Declension table of ?prāṇaśarīrā

Deva

FeminineSingularDualPlural
Nominativeprāṇaśarīrā prāṇaśarīre prāṇaśarīrāḥ
Vocativeprāṇaśarīre prāṇaśarīre prāṇaśarīrāḥ
Accusativeprāṇaśarīrām prāṇaśarīre prāṇaśarīrāḥ
Instrumentalprāṇaśarīrayā prāṇaśarīrābhyām prāṇaśarīrābhiḥ
Dativeprāṇaśarīrāyai prāṇaśarīrābhyām prāṇaśarīrābhyaḥ
Ablativeprāṇaśarīrāyāḥ prāṇaśarīrābhyām prāṇaśarīrābhyaḥ
Genitiveprāṇaśarīrāyāḥ prāṇaśarīrayoḥ prāṇaśarīrāṇām
Locativeprāṇaśarīrāyām prāṇaśarīrayoḥ prāṇaśarīrāsu

Adverb -prāṇaśarīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria