Declension table of ?prāṇaśarīra

Deva

NeuterSingularDualPlural
Nominativeprāṇaśarīram prāṇaśarīre prāṇaśarīrāṇi
Vocativeprāṇaśarīra prāṇaśarīre prāṇaśarīrāṇi
Accusativeprāṇaśarīram prāṇaśarīre prāṇaśarīrāṇi
Instrumentalprāṇaśarīreṇa prāṇaśarīrābhyām prāṇaśarīraiḥ
Dativeprāṇaśarīrāya prāṇaśarīrābhyām prāṇaśarīrebhyaḥ
Ablativeprāṇaśarīrāt prāṇaśarīrābhyām prāṇaśarīrebhyaḥ
Genitiveprāṇaśarīrasya prāṇaśarīrayoḥ prāṇaśarīrāṇām
Locativeprāṇaśarīre prāṇaśarīrayoḥ prāṇaśarīreṣu

Compound prāṇaśarīra -

Adverb -prāṇaśarīram -prāṇaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria