Declension table of ?prāṇaśarīra

Deva

MasculineSingularDualPlural
Nominativeprāṇaśarīraḥ prāṇaśarīrau prāṇaśarīrāḥ
Vocativeprāṇaśarīra prāṇaśarīrau prāṇaśarīrāḥ
Accusativeprāṇaśarīram prāṇaśarīrau prāṇaśarīrān
Instrumentalprāṇaśarīreṇa prāṇaśarīrābhyām prāṇaśarīraiḥ prāṇaśarīrebhiḥ
Dativeprāṇaśarīrāya prāṇaśarīrābhyām prāṇaśarīrebhyaḥ
Ablativeprāṇaśarīrāt prāṇaśarīrābhyām prāṇaśarīrebhyaḥ
Genitiveprāṇaśarīrasya prāṇaśarīrayoḥ prāṇaśarīrāṇām
Locativeprāṇaśarīre prāṇaśarīrayoḥ prāṇaśarīreṣu

Compound prāṇaśarīra -

Adverb -prāṇaśarīram -prāṇaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria