Declension table of ?prāṇaśakti

Deva

FeminineSingularDualPlural
Nominativeprāṇaśaktiḥ prāṇaśaktī prāṇaśaktayaḥ
Vocativeprāṇaśakte prāṇaśaktī prāṇaśaktayaḥ
Accusativeprāṇaśaktim prāṇaśaktī prāṇaśaktīḥ
Instrumentalprāṇaśaktyā prāṇaśaktibhyām prāṇaśaktibhiḥ
Dativeprāṇaśaktyai prāṇaśaktaye prāṇaśaktibhyām prāṇaśaktibhyaḥ
Ablativeprāṇaśaktyāḥ prāṇaśakteḥ prāṇaśaktibhyām prāṇaśaktibhyaḥ
Genitiveprāṇaśaktyāḥ prāṇaśakteḥ prāṇaśaktyoḥ prāṇaśaktīnām
Locativeprāṇaśaktyām prāṇaśaktau prāṇaśaktyoḥ prāṇaśaktiṣu

Compound prāṇaśakti -

Adverb -prāṇaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria