Declension table of ?prāṇayutā

Deva

FeminineSingularDualPlural
Nominativeprāṇayutā prāṇayute prāṇayutāḥ
Vocativeprāṇayute prāṇayute prāṇayutāḥ
Accusativeprāṇayutām prāṇayute prāṇayutāḥ
Instrumentalprāṇayutayā prāṇayutābhyām prāṇayutābhiḥ
Dativeprāṇayutāyai prāṇayutābhyām prāṇayutābhyaḥ
Ablativeprāṇayutāyāḥ prāṇayutābhyām prāṇayutābhyaḥ
Genitiveprāṇayutāyāḥ prāṇayutayoḥ prāṇayutānām
Locativeprāṇayutāyām prāṇayutayoḥ prāṇayutāsu

Adverb -prāṇayutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria