Declension table of ?prāṇayuta

Deva

NeuterSingularDualPlural
Nominativeprāṇayutam prāṇayute prāṇayutāni
Vocativeprāṇayuta prāṇayute prāṇayutāni
Accusativeprāṇayutam prāṇayute prāṇayutāni
Instrumentalprāṇayutena prāṇayutābhyām prāṇayutaiḥ
Dativeprāṇayutāya prāṇayutābhyām prāṇayutebhyaḥ
Ablativeprāṇayutāt prāṇayutābhyām prāṇayutebhyaḥ
Genitiveprāṇayutasya prāṇayutayoḥ prāṇayutānām
Locativeprāṇayute prāṇayutayoḥ prāṇayuteṣu

Compound prāṇayuta -

Adverb -prāṇayutam -prāṇayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria