Declension table of ?prāṇayuta

Deva

MasculineSingularDualPlural
Nominativeprāṇayutaḥ prāṇayutau prāṇayutāḥ
Vocativeprāṇayuta prāṇayutau prāṇayutāḥ
Accusativeprāṇayutam prāṇayutau prāṇayutān
Instrumentalprāṇayutena prāṇayutābhyām prāṇayutaiḥ prāṇayutebhiḥ
Dativeprāṇayutāya prāṇayutābhyām prāṇayutebhyaḥ
Ablativeprāṇayutāt prāṇayutābhyām prāṇayutebhyaḥ
Genitiveprāṇayutasya prāṇayutayoḥ prāṇayutānām
Locativeprāṇayute prāṇayutayoḥ prāṇayuteṣu

Compound prāṇayuta -

Adverb -prāṇayutam -prāṇayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria