Declension table of ?prāṇayama

Deva

MasculineSingularDualPlural
Nominativeprāṇayamaḥ prāṇayamau prāṇayamāḥ
Vocativeprāṇayama prāṇayamau prāṇayamāḥ
Accusativeprāṇayamam prāṇayamau prāṇayamān
Instrumentalprāṇayamena prāṇayamābhyām prāṇayamaiḥ prāṇayamebhiḥ
Dativeprāṇayamāya prāṇayamābhyām prāṇayamebhyaḥ
Ablativeprāṇayamāt prāṇayamābhyām prāṇayamebhyaḥ
Genitiveprāṇayamasya prāṇayamayoḥ prāṇayamānām
Locativeprāṇayame prāṇayamayoḥ prāṇayameṣu

Compound prāṇayama -

Adverb -prāṇayamam -prāṇayamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria