Declension table of ?prāṇayātrikamātrā

Deva

FeminineSingularDualPlural
Nominativeprāṇayātrikamātrā prāṇayātrikamātre prāṇayātrikamātrāḥ
Vocativeprāṇayātrikamātre prāṇayātrikamātre prāṇayātrikamātrāḥ
Accusativeprāṇayātrikamātrām prāṇayātrikamātre prāṇayātrikamātrāḥ
Instrumentalprāṇayātrikamātrayā prāṇayātrikamātrābhyām prāṇayātrikamātrābhiḥ
Dativeprāṇayātrikamātrāyai prāṇayātrikamātrābhyām prāṇayātrikamātrābhyaḥ
Ablativeprāṇayātrikamātrāyāḥ prāṇayātrikamātrābhyām prāṇayātrikamātrābhyaḥ
Genitiveprāṇayātrikamātrāyāḥ prāṇayātrikamātrayoḥ prāṇayātrikamātrāṇām
Locativeprāṇayātrikamātrāyām prāṇayātrikamātrayoḥ prāṇayātrikamātrāsu

Adverb -prāṇayātrikamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria