Declension table of ?prāṇayātrikamātra

Deva

MasculineSingularDualPlural
Nominativeprāṇayātrikamātraḥ prāṇayātrikamātrau prāṇayātrikamātrāḥ
Vocativeprāṇayātrikamātra prāṇayātrikamātrau prāṇayātrikamātrāḥ
Accusativeprāṇayātrikamātram prāṇayātrikamātrau prāṇayātrikamātrān
Instrumentalprāṇayātrikamātreṇa prāṇayātrikamātrābhyām prāṇayātrikamātraiḥ prāṇayātrikamātrebhiḥ
Dativeprāṇayātrikamātrāya prāṇayātrikamātrābhyām prāṇayātrikamātrebhyaḥ
Ablativeprāṇayātrikamātrāt prāṇayātrikamātrābhyām prāṇayātrikamātrebhyaḥ
Genitiveprāṇayātrikamātrasya prāṇayātrikamātrayoḥ prāṇayātrikamātrāṇām
Locativeprāṇayātrikamātre prāṇayātrikamātrayoḥ prāṇayātrikamātreṣu

Compound prāṇayātrikamātra -

Adverb -prāṇayātrikamātram -prāṇayātrikamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria