Declension table of ?prāṇayātrika

Deva

NeuterSingularDualPlural
Nominativeprāṇayātrikam prāṇayātrike prāṇayātrikāṇi
Vocativeprāṇayātrika prāṇayātrike prāṇayātrikāṇi
Accusativeprāṇayātrikam prāṇayātrike prāṇayātrikāṇi
Instrumentalprāṇayātrikeṇa prāṇayātrikābhyām prāṇayātrikaiḥ
Dativeprāṇayātrikāya prāṇayātrikābhyām prāṇayātrikebhyaḥ
Ablativeprāṇayātrikāt prāṇayātrikābhyām prāṇayātrikebhyaḥ
Genitiveprāṇayātrikasya prāṇayātrikayoḥ prāṇayātrikāṇām
Locativeprāṇayātrike prāṇayātrikayoḥ prāṇayātrikeṣu

Compound prāṇayātrika -

Adverb -prāṇayātrikam -prāṇayātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria