Declension table of prāṇavyaya

Deva

MasculineSingularDualPlural
Nominativeprāṇavyayaḥ prāṇavyayau prāṇavyayāḥ
Vocativeprāṇavyaya prāṇavyayau prāṇavyayāḥ
Accusativeprāṇavyayam prāṇavyayau prāṇavyayān
Instrumentalprāṇavyayena prāṇavyayābhyām prāṇavyayaiḥ prāṇavyayebhiḥ
Dativeprāṇavyayāya prāṇavyayābhyām prāṇavyayebhyaḥ
Ablativeprāṇavyayāt prāṇavyayābhyām prāṇavyayebhyaḥ
Genitiveprāṇavyayasya prāṇavyayayoḥ prāṇavyayānām
Locativeprāṇavyaye prāṇavyayayoḥ prāṇavyayeṣu

Compound prāṇavyaya -

Adverb -prāṇavyayam -prāṇavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria