Declension table of ?prāṇavyāyacchana

Deva

NeuterSingularDualPlural
Nominativeprāṇavyāyacchanam prāṇavyāyacchane prāṇavyāyacchanāni
Vocativeprāṇavyāyacchana prāṇavyāyacchane prāṇavyāyacchanāni
Accusativeprāṇavyāyacchanam prāṇavyāyacchane prāṇavyāyacchanāni
Instrumentalprāṇavyāyacchanena prāṇavyāyacchanābhyām prāṇavyāyacchanaiḥ
Dativeprāṇavyāyacchanāya prāṇavyāyacchanābhyām prāṇavyāyacchanebhyaḥ
Ablativeprāṇavyāyacchanāt prāṇavyāyacchanābhyām prāṇavyāyacchanebhyaḥ
Genitiveprāṇavyāyacchanasya prāṇavyāyacchanayoḥ prāṇavyāyacchanānām
Locativeprāṇavyāyacchane prāṇavyāyacchanayoḥ prāṇavyāyacchaneṣu

Compound prāṇavyāyacchana -

Adverb -prāṇavyāyacchanam -prāṇavyāyacchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria