Declension table of ?prāṇaviprayoga

Deva

MasculineSingularDualPlural
Nominativeprāṇaviprayogaḥ prāṇaviprayogau prāṇaviprayogāḥ
Vocativeprāṇaviprayoga prāṇaviprayogau prāṇaviprayogāḥ
Accusativeprāṇaviprayogam prāṇaviprayogau prāṇaviprayogān
Instrumentalprāṇaviprayogeṇa prāṇaviprayogābhyām prāṇaviprayogaiḥ prāṇaviprayogebhiḥ
Dativeprāṇaviprayogāya prāṇaviprayogābhyām prāṇaviprayogebhyaḥ
Ablativeprāṇaviprayogāt prāṇaviprayogābhyām prāṇaviprayogebhyaḥ
Genitiveprāṇaviprayogasya prāṇaviprayogayoḥ prāṇaviprayogāṇām
Locativeprāṇaviprayoge prāṇaviprayogayoḥ prāṇaviprayogeṣu

Compound prāṇaviprayoga -

Adverb -prāṇaviprayogam -prāṇaviprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria