Declension table of ?prāṇavināśa

Deva

MasculineSingularDualPlural
Nominativeprāṇavināśaḥ prāṇavināśau prāṇavināśāḥ
Vocativeprāṇavināśa prāṇavināśau prāṇavināśāḥ
Accusativeprāṇavināśam prāṇavināśau prāṇavināśān
Instrumentalprāṇavināśena prāṇavināśābhyām prāṇavināśaiḥ prāṇavināśebhiḥ
Dativeprāṇavināśāya prāṇavināśābhyām prāṇavināśebhyaḥ
Ablativeprāṇavināśāt prāṇavināśābhyām prāṇavināśebhyaḥ
Genitiveprāṇavināśasya prāṇavināśayoḥ prāṇavināśānām
Locativeprāṇavināśe prāṇavināśayoḥ prāṇavināśeṣu

Compound prāṇavināśa -

Adverb -prāṇavināśam -prāṇavināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria