Declension table of ?prāṇavat

Deva

MasculineSingularDualPlural
Nominativeprāṇavān prāṇavantau prāṇavantaḥ
Vocativeprāṇavan prāṇavantau prāṇavantaḥ
Accusativeprāṇavantam prāṇavantau prāṇavataḥ
Instrumentalprāṇavatā prāṇavadbhyām prāṇavadbhiḥ
Dativeprāṇavate prāṇavadbhyām prāṇavadbhyaḥ
Ablativeprāṇavataḥ prāṇavadbhyām prāṇavadbhyaḥ
Genitiveprāṇavataḥ prāṇavatoḥ prāṇavatām
Locativeprāṇavati prāṇavatoḥ prāṇavatsu

Compound prāṇavat -

Adverb -prāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria