Declension table of ?prāṇavṛtti

Deva

FeminineSingularDualPlural
Nominativeprāṇavṛttiḥ prāṇavṛttī prāṇavṛttayaḥ
Vocativeprāṇavṛtte prāṇavṛttī prāṇavṛttayaḥ
Accusativeprāṇavṛttim prāṇavṛttī prāṇavṛttīḥ
Instrumentalprāṇavṛttyā prāṇavṛttibhyām prāṇavṛttibhiḥ
Dativeprāṇavṛttyai prāṇavṛttaye prāṇavṛttibhyām prāṇavṛttibhyaḥ
Ablativeprāṇavṛttyāḥ prāṇavṛtteḥ prāṇavṛttibhyām prāṇavṛttibhyaḥ
Genitiveprāṇavṛttyāḥ prāṇavṛtteḥ prāṇavṛttyoḥ prāṇavṛttīnām
Locativeprāṇavṛttyām prāṇavṛttau prāṇavṛttyoḥ prāṇavṛttiṣu

Compound prāṇavṛtti -

Adverb -prāṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria