Declension table of ?prāṇatyāga

Deva

MasculineSingularDualPlural
Nominativeprāṇatyāgaḥ prāṇatyāgau prāṇatyāgāḥ
Vocativeprāṇatyāga prāṇatyāgau prāṇatyāgāḥ
Accusativeprāṇatyāgam prāṇatyāgau prāṇatyāgān
Instrumentalprāṇatyāgena prāṇatyāgābhyām prāṇatyāgaiḥ prāṇatyāgebhiḥ
Dativeprāṇatyāgāya prāṇatyāgābhyām prāṇatyāgebhyaḥ
Ablativeprāṇatyāgāt prāṇatyāgābhyām prāṇatyāgebhyaḥ
Genitiveprāṇatyāgasya prāṇatyāgayoḥ prāṇatyāgānām
Locativeprāṇatyāge prāṇatyāgayoḥ prāṇatyāgeṣu

Compound prāṇatyāga -

Adverb -prāṇatyāgam -prāṇatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria