Declension table of ?prāṇatva

Deva

NeuterSingularDualPlural
Nominativeprāṇatvam prāṇatve prāṇatvāni
Vocativeprāṇatva prāṇatve prāṇatvāni
Accusativeprāṇatvam prāṇatve prāṇatvāni
Instrumentalprāṇatvena prāṇatvābhyām prāṇatvaiḥ
Dativeprāṇatvāya prāṇatvābhyām prāṇatvebhyaḥ
Ablativeprāṇatvāt prāṇatvābhyām prāṇatvebhyaḥ
Genitiveprāṇatvasya prāṇatvayoḥ prāṇatvānām
Locativeprāṇatve prāṇatvayoḥ prāṇatveṣu

Compound prāṇatva -

Adverb -prāṇatvam -prāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria