Declension table of prāṇatoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprāṇatoṣiṇī prāṇatoṣiṇyau prāṇatoṣiṇyaḥ
Vocativeprāṇatoṣiṇi prāṇatoṣiṇyau prāṇatoṣiṇyaḥ
Accusativeprāṇatoṣiṇīm prāṇatoṣiṇyau prāṇatoṣiṇīḥ
Instrumentalprāṇatoṣiṇyā prāṇatoṣiṇībhyām prāṇatoṣiṇībhiḥ
Dativeprāṇatoṣiṇyai prāṇatoṣiṇībhyām prāṇatoṣiṇībhyaḥ
Ablativeprāṇatoṣiṇyāḥ prāṇatoṣiṇībhyām prāṇatoṣiṇībhyaḥ
Genitiveprāṇatoṣiṇyāḥ prāṇatoṣiṇyoḥ prāṇatoṣiṇīnām
Locativeprāṇatoṣiṇyām prāṇatoṣiṇyoḥ prāṇatoṣiṇīṣu

Compound prāṇatoṣiṇi - prāṇatoṣiṇī -

Adverb -prāṇatoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria