Declension table of ?prāṇathā

Deva

FeminineSingularDualPlural
Nominativeprāṇathā prāṇathe prāṇathāḥ
Vocativeprāṇathe prāṇathe prāṇathāḥ
Accusativeprāṇathām prāṇathe prāṇathāḥ
Instrumentalprāṇathayā prāṇathābhyām prāṇathābhiḥ
Dativeprāṇathāyai prāṇathābhyām prāṇathābhyaḥ
Ablativeprāṇathāyāḥ prāṇathābhyām prāṇathābhyaḥ
Genitiveprāṇathāyāḥ prāṇathayoḥ prāṇathānām
Locativeprāṇathāyām prāṇathayoḥ prāṇathāsu

Adverb -prāṇatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria