Declension table of ?prāṇasūtra

Deva

NeuterSingularDualPlural
Nominativeprāṇasūtram prāṇasūtre prāṇasūtrāṇi
Vocativeprāṇasūtra prāṇasūtre prāṇasūtrāṇi
Accusativeprāṇasūtram prāṇasūtre prāṇasūtrāṇi
Instrumentalprāṇasūtreṇa prāṇasūtrābhyām prāṇasūtraiḥ
Dativeprāṇasūtrāya prāṇasūtrābhyām prāṇasūtrebhyaḥ
Ablativeprāṇasūtrāt prāṇasūtrābhyām prāṇasūtrebhyaḥ
Genitiveprāṇasūtrasya prāṇasūtrayoḥ prāṇasūtrāṇām
Locativeprāṇasūtre prāṇasūtrayoḥ prāṇasūtreṣu

Compound prāṇasūtra -

Adverb -prāṇasūtram -prāṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria