Declension table of ?prāṇasammitā

Deva

FeminineSingularDualPlural
Nominativeprāṇasammitā prāṇasammite prāṇasammitāḥ
Vocativeprāṇasammite prāṇasammite prāṇasammitāḥ
Accusativeprāṇasammitām prāṇasammite prāṇasammitāḥ
Instrumentalprāṇasammitayā prāṇasammitābhyām prāṇasammitābhiḥ
Dativeprāṇasammitāyai prāṇasammitābhyām prāṇasammitābhyaḥ
Ablativeprāṇasammitāyāḥ prāṇasammitābhyām prāṇasammitābhyaḥ
Genitiveprāṇasammitāyāḥ prāṇasammitayoḥ prāṇasammitānām
Locativeprāṇasammitāyām prāṇasammitayoḥ prāṇasammitāsu

Adverb -prāṇasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria