Declension table of ?prāṇasammita

Deva

NeuterSingularDualPlural
Nominativeprāṇasammitam prāṇasammite prāṇasammitāni
Vocativeprāṇasammita prāṇasammite prāṇasammitāni
Accusativeprāṇasammitam prāṇasammite prāṇasammitāni
Instrumentalprāṇasammitena prāṇasammitābhyām prāṇasammitaiḥ
Dativeprāṇasammitāya prāṇasammitābhyām prāṇasammitebhyaḥ
Ablativeprāṇasammitāt prāṇasammitābhyām prāṇasammitebhyaḥ
Genitiveprāṇasammitasya prāṇasammitayoḥ prāṇasammitānām
Locativeprāṇasammite prāṇasammitayoḥ prāṇasammiteṣu

Compound prāṇasammita -

Adverb -prāṇasammitam -prāṇasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria