Declension table of ?prāṇasammita

Deva

MasculineSingularDualPlural
Nominativeprāṇasammitaḥ prāṇasammitau prāṇasammitāḥ
Vocativeprāṇasammita prāṇasammitau prāṇasammitāḥ
Accusativeprāṇasammitam prāṇasammitau prāṇasammitān
Instrumentalprāṇasammitena prāṇasammitābhyām prāṇasammitaiḥ prāṇasammitebhiḥ
Dativeprāṇasammitāya prāṇasammitābhyām prāṇasammitebhyaḥ
Ablativeprāṇasammitāt prāṇasammitābhyām prāṇasammitebhyaḥ
Genitiveprāṇasammitasya prāṇasammitayoḥ prāṇasammitānām
Locativeprāṇasammite prāṇasammitayoḥ prāṇasammiteṣu

Compound prāṇasammita -

Adverb -prāṇasammitam -prāṇasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria