Declension table of ?prāṇasama

Deva

NeuterSingularDualPlural
Nominativeprāṇasamam prāṇasame prāṇasamāni
Vocativeprāṇasama prāṇasame prāṇasamāni
Accusativeprāṇasamam prāṇasame prāṇasamāni
Instrumentalprāṇasamena prāṇasamābhyām prāṇasamaiḥ
Dativeprāṇasamāya prāṇasamābhyām prāṇasamebhyaḥ
Ablativeprāṇasamāt prāṇasamābhyām prāṇasamebhyaḥ
Genitiveprāṇasamasya prāṇasamayoḥ prāṇasamānām
Locativeprāṇasame prāṇasamayoḥ prāṇasameṣu

Compound prāṇasama -

Adverb -prāṇasamam -prāṇasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria