Declension table of ?prāṇasadman

Deva

NeuterSingularDualPlural
Nominativeprāṇasadma prāṇasadmanī prāṇasadmāni
Vocativeprāṇasadman prāṇasadma prāṇasadmanī prāṇasadmāni
Accusativeprāṇasadma prāṇasadmanī prāṇasadmāni
Instrumentalprāṇasadmanā prāṇasadmabhyām prāṇasadmabhiḥ
Dativeprāṇasadmane prāṇasadmabhyām prāṇasadmabhyaḥ
Ablativeprāṇasadmanaḥ prāṇasadmabhyām prāṇasadmabhyaḥ
Genitiveprāṇasadmanaḥ prāṇasadmanoḥ prāṇasadmanām
Locativeprāṇasadmani prāṇasadmanoḥ prāṇasadmasu

Compound prāṇasadma -

Adverb -prāṇasadma -prāṇasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria