Declension table of ?prāṇasāra

Deva

NeuterSingularDualPlural
Nominativeprāṇasāram prāṇasāre prāṇasārāṇi
Vocativeprāṇasāra prāṇasāre prāṇasārāṇi
Accusativeprāṇasāram prāṇasāre prāṇasārāṇi
Instrumentalprāṇasāreṇa prāṇasārābhyām prāṇasāraiḥ
Dativeprāṇasārāya prāṇasārābhyām prāṇasārebhyaḥ
Ablativeprāṇasārāt prāṇasārābhyām prāṇasārebhyaḥ
Genitiveprāṇasārasya prāṇasārayoḥ prāṇasārāṇām
Locativeprāṇasāre prāṇasārayoḥ prāṇasāreṣu

Compound prāṇasāra -

Adverb -prāṇasāram -prāṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria