Declension table of ?prāṇasāra

Deva

MasculineSingularDualPlural
Nominativeprāṇasāraḥ prāṇasārau prāṇasārāḥ
Vocativeprāṇasāra prāṇasārau prāṇasārāḥ
Accusativeprāṇasāram prāṇasārau prāṇasārān
Instrumentalprāṇasāreṇa prāṇasārābhyām prāṇasāraiḥ prāṇasārebhiḥ
Dativeprāṇasārāya prāṇasārābhyām prāṇasārebhyaḥ
Ablativeprāṇasārāt prāṇasārābhyām prāṇasārebhyaḥ
Genitiveprāṇasārasya prāṇasārayoḥ prāṇasārāṇām
Locativeprāṇasāre prāṇasārayoḥ prāṇasāreṣu

Compound prāṇasāra -

Adverb -prāṇasāram -prāṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria