Declension table of ?prāṇasaṃśitā

Deva

FeminineSingularDualPlural
Nominativeprāṇasaṃśitā prāṇasaṃśite prāṇasaṃśitāḥ
Vocativeprāṇasaṃśite prāṇasaṃśite prāṇasaṃśitāḥ
Accusativeprāṇasaṃśitām prāṇasaṃśite prāṇasaṃśitāḥ
Instrumentalprāṇasaṃśitayā prāṇasaṃśitābhyām prāṇasaṃśitābhiḥ
Dativeprāṇasaṃśitāyai prāṇasaṃśitābhyām prāṇasaṃśitābhyaḥ
Ablativeprāṇasaṃśitāyāḥ prāṇasaṃśitābhyām prāṇasaṃśitābhyaḥ
Genitiveprāṇasaṃśitāyāḥ prāṇasaṃśitayoḥ prāṇasaṃśitānām
Locativeprāṇasaṃśitāyām prāṇasaṃśitayoḥ prāṇasaṃśitāsu

Adverb -prāṇasaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria