Declension table of ?prāṇasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeprāṇasaṃvādaḥ prāṇasaṃvādau prāṇasaṃvādāḥ
Vocativeprāṇasaṃvāda prāṇasaṃvādau prāṇasaṃvādāḥ
Accusativeprāṇasaṃvādam prāṇasaṃvādau prāṇasaṃvādān
Instrumentalprāṇasaṃvādena prāṇasaṃvādābhyām prāṇasaṃvādaiḥ prāṇasaṃvādebhiḥ
Dativeprāṇasaṃvādāya prāṇasaṃvādābhyām prāṇasaṃvādebhyaḥ
Ablativeprāṇasaṃvādāt prāṇasaṃvādābhyām prāṇasaṃvādebhyaḥ
Genitiveprāṇasaṃvādasya prāṇasaṃvādayoḥ prāṇasaṃvādānām
Locativeprāṇasaṃvāde prāṇasaṃvādayoḥ prāṇasaṃvādeṣu

Compound prāṇasaṃvāda -

Adverb -prāṇasaṃvādam -prāṇasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria