Declension table of ?prāṇasannyāsa

Deva

MasculineSingularDualPlural
Nominativeprāṇasannyāsaḥ prāṇasannyāsau prāṇasannyāsāḥ
Vocativeprāṇasannyāsa prāṇasannyāsau prāṇasannyāsāḥ
Accusativeprāṇasannyāsam prāṇasannyāsau prāṇasannyāsān
Instrumentalprāṇasannyāsena prāṇasannyāsābhyām prāṇasannyāsaiḥ prāṇasannyāsebhiḥ
Dativeprāṇasannyāsāya prāṇasannyāsābhyām prāṇasannyāsebhyaḥ
Ablativeprāṇasannyāsāt prāṇasannyāsābhyām prāṇasannyāsebhyaḥ
Genitiveprāṇasannyāsasya prāṇasannyāsayoḥ prāṇasannyāsānām
Locativeprāṇasannyāse prāṇasannyāsayoḥ prāṇasannyāseṣu

Compound prāṇasannyāsa -

Adverb -prāṇasannyāsam -prāṇasannyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria