Declension table of ?prāṇasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeprāṇasaṃhitā prāṇasaṃhite prāṇasaṃhitāḥ
Vocativeprāṇasaṃhite prāṇasaṃhite prāṇasaṃhitāḥ
Accusativeprāṇasaṃhitām prāṇasaṃhite prāṇasaṃhitāḥ
Instrumentalprāṇasaṃhitayā prāṇasaṃhitābhyām prāṇasaṃhitābhiḥ
Dativeprāṇasaṃhitāyai prāṇasaṃhitābhyām prāṇasaṃhitābhyaḥ
Ablativeprāṇasaṃhitāyāḥ prāṇasaṃhitābhyām prāṇasaṃhitābhyaḥ
Genitiveprāṇasaṃhitāyāḥ prāṇasaṃhitayoḥ prāṇasaṃhitānām
Locativeprāṇasaṃhitāyām prāṇasaṃhitayoḥ prāṇasaṃhitāsu

Adverb -prāṇasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria