Declension table of ?prāṇasaṃhita

Deva

NeuterSingularDualPlural
Nominativeprāṇasaṃhitam prāṇasaṃhite prāṇasaṃhitāni
Vocativeprāṇasaṃhita prāṇasaṃhite prāṇasaṃhitāni
Accusativeprāṇasaṃhitam prāṇasaṃhite prāṇasaṃhitāni
Instrumentalprāṇasaṃhitena prāṇasaṃhitābhyām prāṇasaṃhitaiḥ
Dativeprāṇasaṃhitāya prāṇasaṃhitābhyām prāṇasaṃhitebhyaḥ
Ablativeprāṇasaṃhitāt prāṇasaṃhitābhyām prāṇasaṃhitebhyaḥ
Genitiveprāṇasaṃhitasya prāṇasaṃhitayoḥ prāṇasaṃhitānām
Locativeprāṇasaṃhite prāṇasaṃhitayoḥ prāṇasaṃhiteṣu

Compound prāṇasaṃhita -

Adverb -prāṇasaṃhitam -prāṇasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria