Declension table of ?prāṇasaṃhita

Deva

MasculineSingularDualPlural
Nominativeprāṇasaṃhitaḥ prāṇasaṃhitau prāṇasaṃhitāḥ
Vocativeprāṇasaṃhita prāṇasaṃhitau prāṇasaṃhitāḥ
Accusativeprāṇasaṃhitam prāṇasaṃhitau prāṇasaṃhitān
Instrumentalprāṇasaṃhitena prāṇasaṃhitābhyām prāṇasaṃhitaiḥ prāṇasaṃhitebhiḥ
Dativeprāṇasaṃhitāya prāṇasaṃhitābhyām prāṇasaṃhitebhyaḥ
Ablativeprāṇasaṃhitāt prāṇasaṃhitābhyām prāṇasaṃhitebhyaḥ
Genitiveprāṇasaṃhitasya prāṇasaṃhitayoḥ prāṇasaṃhitānām
Locativeprāṇasaṃhite prāṇasaṃhitayoḥ prāṇasaṃhiteṣu

Compound prāṇasaṃhita -

Adverb -prāṇasaṃhitam -prāṇasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria