Declension table of ?prāṇasandhāraṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇasandhāraṇam prāṇasandhāraṇe prāṇasandhāraṇāni
Vocativeprāṇasandhāraṇa prāṇasandhāraṇe prāṇasandhāraṇāni
Accusativeprāṇasandhāraṇam prāṇasandhāraṇe prāṇasandhāraṇāni
Instrumentalprāṇasandhāraṇena prāṇasandhāraṇābhyām prāṇasandhāraṇaiḥ
Dativeprāṇasandhāraṇāya prāṇasandhāraṇābhyām prāṇasandhāraṇebhyaḥ
Ablativeprāṇasandhāraṇāt prāṇasandhāraṇābhyām prāṇasandhāraṇebhyaḥ
Genitiveprāṇasandhāraṇasya prāṇasandhāraṇayoḥ prāṇasandhāraṇānām
Locativeprāṇasandhāraṇe prāṇasandhāraṇayoḥ prāṇasandhāraṇeṣu

Compound prāṇasandhāraṇa -

Adverb -prāṇasandhāraṇam -prāṇasandhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria