Declension table of ?prāṇasandeha

Deva

MasculineSingularDualPlural
Nominativeprāṇasandehaḥ prāṇasandehau prāṇasandehāḥ
Vocativeprāṇasandeha prāṇasandehau prāṇasandehāḥ
Accusativeprāṇasandeham prāṇasandehau prāṇasandehān
Instrumentalprāṇasandehena prāṇasandehābhyām prāṇasandehaiḥ prāṇasandehebhiḥ
Dativeprāṇasandehāya prāṇasandehābhyām prāṇasandehebhyaḥ
Ablativeprāṇasandehāt prāṇasandehābhyām prāṇasandehebhyaḥ
Genitiveprāṇasandehasya prāṇasandehayoḥ prāṇasandehānām
Locativeprāṇasandehe prāṇasandehayoḥ prāṇasandeheṣu

Compound prāṇasandeha -

Adverb -prāṇasandeham -prāṇasandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria