Declension table of ?prāṇarodha

Deva

MasculineSingularDualPlural
Nominativeprāṇarodhaḥ prāṇarodhau prāṇarodhāḥ
Vocativeprāṇarodha prāṇarodhau prāṇarodhāḥ
Accusativeprāṇarodham prāṇarodhau prāṇarodhān
Instrumentalprāṇarodhena prāṇarodhābhyām prāṇarodhaiḥ prāṇarodhebhiḥ
Dativeprāṇarodhāya prāṇarodhābhyām prāṇarodhebhyaḥ
Ablativeprāṇarodhāt prāṇarodhābhyām prāṇarodhebhyaḥ
Genitiveprāṇarodhasya prāṇarodhayoḥ prāṇarodhānām
Locativeprāṇarodhe prāṇarodhayoḥ prāṇarodheṣu

Compound prāṇarodha -

Adverb -prāṇarodham -prāṇarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria