Declension table of ?prāṇarandhra

Deva

NeuterSingularDualPlural
Nominativeprāṇarandhram prāṇarandhre prāṇarandhrāṇi
Vocativeprāṇarandhra prāṇarandhre prāṇarandhrāṇi
Accusativeprāṇarandhram prāṇarandhre prāṇarandhrāṇi
Instrumentalprāṇarandhreṇa prāṇarandhrābhyām prāṇarandhraiḥ
Dativeprāṇarandhrāya prāṇarandhrābhyām prāṇarandhrebhyaḥ
Ablativeprāṇarandhrāt prāṇarandhrābhyām prāṇarandhrebhyaḥ
Genitiveprāṇarandhrasya prāṇarandhrayoḥ prāṇarandhrāṇām
Locativeprāṇarandhre prāṇarandhrayoḥ prāṇarandhreṣu

Compound prāṇarandhra -

Adverb -prāṇarandhram -prāṇarandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria