Declension table of ?prāṇarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇarakṣaṇam prāṇarakṣaṇe prāṇarakṣaṇāni
Vocativeprāṇarakṣaṇa prāṇarakṣaṇe prāṇarakṣaṇāni
Accusativeprāṇarakṣaṇam prāṇarakṣaṇe prāṇarakṣaṇāni
Instrumentalprāṇarakṣaṇena prāṇarakṣaṇābhyām prāṇarakṣaṇaiḥ
Dativeprāṇarakṣaṇāya prāṇarakṣaṇābhyām prāṇarakṣaṇebhyaḥ
Ablativeprāṇarakṣaṇāt prāṇarakṣaṇābhyām prāṇarakṣaṇebhyaḥ
Genitiveprāṇarakṣaṇasya prāṇarakṣaṇayoḥ prāṇarakṣaṇānām
Locativeprāṇarakṣaṇe prāṇarakṣaṇayoḥ prāṇarakṣaṇeṣu

Compound prāṇarakṣaṇa -

Adverb -prāṇarakṣaṇam -prāṇarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria