Declension table of ?prāṇarājyadā

Deva

FeminineSingularDualPlural
Nominativeprāṇarājyadā prāṇarājyade prāṇarājyadāḥ
Vocativeprāṇarājyade prāṇarājyade prāṇarājyadāḥ
Accusativeprāṇarājyadām prāṇarājyade prāṇarājyadāḥ
Instrumentalprāṇarājyadayā prāṇarājyadābhyām prāṇarājyadābhiḥ
Dativeprāṇarājyadāyai prāṇarājyadābhyām prāṇarājyadābhyaḥ
Ablativeprāṇarājyadāyāḥ prāṇarājyadābhyām prāṇarājyadābhyaḥ
Genitiveprāṇarājyadāyāḥ prāṇarājyadayoḥ prāṇarājyadānām
Locativeprāṇarājyadāyām prāṇarājyadayoḥ prāṇarājyadāsu

Adverb -prāṇarājyadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria