Declension table of ?prāṇarājyada

Deva

NeuterSingularDualPlural
Nominativeprāṇarājyadam prāṇarājyade prāṇarājyadāni
Vocativeprāṇarājyada prāṇarājyade prāṇarājyadāni
Accusativeprāṇarājyadam prāṇarājyade prāṇarājyadāni
Instrumentalprāṇarājyadena prāṇarājyadābhyām prāṇarājyadaiḥ
Dativeprāṇarājyadāya prāṇarājyadābhyām prāṇarājyadebhyaḥ
Ablativeprāṇarājyadāt prāṇarājyadābhyām prāṇarājyadebhyaḥ
Genitiveprāṇarājyadasya prāṇarājyadayoḥ prāṇarājyadānām
Locativeprāṇarājyade prāṇarājyadayoḥ prāṇarājyadeṣu

Compound prāṇarājyada -

Adverb -prāṇarājyadam -prāṇarājyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria