Declension table of ?prāṇarājyada

Deva

MasculineSingularDualPlural
Nominativeprāṇarājyadaḥ prāṇarājyadau prāṇarājyadāḥ
Vocativeprāṇarājyada prāṇarājyadau prāṇarājyadāḥ
Accusativeprāṇarājyadam prāṇarājyadau prāṇarājyadān
Instrumentalprāṇarājyadena prāṇarājyadābhyām prāṇarājyadaiḥ prāṇarājyadebhiḥ
Dativeprāṇarājyadāya prāṇarājyadābhyām prāṇarājyadebhyaḥ
Ablativeprāṇarājyadāt prāṇarājyadābhyām prāṇarājyadebhyaḥ
Genitiveprāṇarājyadasya prāṇarājyadayoḥ prāṇarājyadānām
Locativeprāṇarājyade prāṇarājyadayoḥ prāṇarājyadeṣu

Compound prāṇarājyada -

Adverb -prāṇarājyadam -prāṇarājyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria