Declension table of ?prāṇapriya

Deva

MasculineSingularDualPlural
Nominativeprāṇapriyaḥ prāṇapriyau prāṇapriyāḥ
Vocativeprāṇapriya prāṇapriyau prāṇapriyāḥ
Accusativeprāṇapriyam prāṇapriyau prāṇapriyān
Instrumentalprāṇapriyeṇa prāṇapriyābhyām prāṇapriyaiḥ prāṇapriyebhiḥ
Dativeprāṇapriyāya prāṇapriyābhyām prāṇapriyebhyaḥ
Ablativeprāṇapriyāt prāṇapriyābhyām prāṇapriyebhyaḥ
Genitiveprāṇapriyasya prāṇapriyayoḥ prāṇapriyāṇām
Locativeprāṇapriye prāṇapriyayoḥ prāṇapriyeṣu

Compound prāṇapriya -

Adverb -prāṇapriyam -prāṇapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria