Declension table of ?prāṇaprepsu

Deva

NeuterSingularDualPlural
Nominativeprāṇaprepsu prāṇaprepsunī prāṇaprepsūni
Vocativeprāṇaprepsu prāṇaprepsunī prāṇaprepsūni
Accusativeprāṇaprepsu prāṇaprepsunī prāṇaprepsūni
Instrumentalprāṇaprepsunā prāṇaprepsubhyām prāṇaprepsubhiḥ
Dativeprāṇaprepsune prāṇaprepsubhyām prāṇaprepsubhyaḥ
Ablativeprāṇaprepsunaḥ prāṇaprepsubhyām prāṇaprepsubhyaḥ
Genitiveprāṇaprepsunaḥ prāṇaprepsunoḥ prāṇaprepsūnām
Locativeprāṇaprepsuni prāṇaprepsunoḥ prāṇaprepsuṣu

Compound prāṇaprepsu -

Adverb -prāṇaprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria