Declension table of ?prāṇapratiṣṭhāpaddhati

Deva

FeminineSingularDualPlural
Nominativeprāṇapratiṣṭhāpaddhatiḥ prāṇapratiṣṭhāpaddhatī prāṇapratiṣṭhāpaddhatayaḥ
Vocativeprāṇapratiṣṭhāpaddhate prāṇapratiṣṭhāpaddhatī prāṇapratiṣṭhāpaddhatayaḥ
Accusativeprāṇapratiṣṭhāpaddhatim prāṇapratiṣṭhāpaddhatī prāṇapratiṣṭhāpaddhatīḥ
Instrumentalprāṇapratiṣṭhāpaddhatyā prāṇapratiṣṭhāpaddhatibhyām prāṇapratiṣṭhāpaddhatibhiḥ
Dativeprāṇapratiṣṭhāpaddhatyai prāṇapratiṣṭhāpaddhataye prāṇapratiṣṭhāpaddhatibhyām prāṇapratiṣṭhāpaddhatibhyaḥ
Ablativeprāṇapratiṣṭhāpaddhatyāḥ prāṇapratiṣṭhāpaddhateḥ prāṇapratiṣṭhāpaddhatibhyām prāṇapratiṣṭhāpaddhatibhyaḥ
Genitiveprāṇapratiṣṭhāpaddhatyāḥ prāṇapratiṣṭhāpaddhateḥ prāṇapratiṣṭhāpaddhatyoḥ prāṇapratiṣṭhāpaddhatīnām
Locativeprāṇapratiṣṭhāpaddhatyām prāṇapratiṣṭhāpaddhatau prāṇapratiṣṭhāpaddhatyoḥ prāṇapratiṣṭhāpaddhatiṣu

Compound prāṇapratiṣṭhāpaddhati -

Adverb -prāṇapratiṣṭhāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria