Declension table of ?prāṇapradāyinī

Deva

FeminineSingularDualPlural
Nominativeprāṇapradāyinī prāṇapradāyinyau prāṇapradāyinyaḥ
Vocativeprāṇapradāyini prāṇapradāyinyau prāṇapradāyinyaḥ
Accusativeprāṇapradāyinīm prāṇapradāyinyau prāṇapradāyinīḥ
Instrumentalprāṇapradāyinyā prāṇapradāyinībhyām prāṇapradāyinībhiḥ
Dativeprāṇapradāyinyai prāṇapradāyinībhyām prāṇapradāyinībhyaḥ
Ablativeprāṇapradāyinyāḥ prāṇapradāyinībhyām prāṇapradāyinībhyaḥ
Genitiveprāṇapradāyinyāḥ prāṇapradāyinyoḥ prāṇapradāyinīnām
Locativeprāṇapradāyinyām prāṇapradāyinyoḥ prāṇapradāyinīṣu

Compound prāṇapradāyini - prāṇapradāyinī -

Adverb -prāṇapradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria